sutta » sn » sn56 » Saṁyutta Nikāya 56.6

Translators: sujato

Linked Discourses 56.6

1. Samādhivagga
1. Immersion

Dutiyasamaṇabrāhmaṇasutta

Ascetics and Brahmins (2nd)

“Ye hi keci, bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā vā yathābhūtaṁ abhisambuddhaṁ pakāsesuṁ, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisambuddhaṁ pakāsesuṁ.
“Mendicants, whatever ascetics and brahmins—past,

Ye hi keci, bhikkhave, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā yathābhūtaṁ abhisambuddhaṁ pakāsessanti, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisambuddhaṁ pakāsessanti.
future,

Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā yathābhūtaṁ abhisambuddhaṁ pakāsenti, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisambuddhaṁ pakāsenti.
or present—reveal that they are awakened, all of them reveal that they truly awakened to the four noble truths.

Katamāni cattāri?
What four?

Dukkhaṁ ariyasaccaṁ …pe… dukkhanirodhagāminī paṭipadā ariyasaccaṁ.
The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering. …

Ye hi keci, bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā vā yathābhūtaṁ abhisambuddhaṁ pakāsesuṁ …pe…

pakāsessanti …pe…

pakāsenti, sabbe te imāni cattāri ariyasaccāni yathābhūtaṁ abhisambuddhaṁ pakāsenti.

Tasmātiha, bhikkhave, ‘idaṁ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.
That’s why you should practice meditation …”

Chaṭṭhaṁ.