sutta » sn » sn56 » Saṁyutta Nikāya 56.14

Translators: sujato

Linked Discourses 56.14

2. Dhammacakkappavattanavagga
2. Rolling Forth the Wheel of Dhamma

Ajjhattikāyatanasutta

Interior Sense Fields

“Cattārimāni, bhikkhave, ariyasaccāni.
“Mendicants, there are these four noble truths.

Katamāni cattāri?
What four?

Dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ.
The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.

Katamañca, bhikkhave, dukkhaṁ ariyasaccaṁ?
And what is the noble truth of suffering?

‘Cha ajjhattikāni āyatanānī’tissa vacanīyaṁ.
You should say: ‘The six interior sense fields’.

Katamāni cha?
What six?

Cakkhāyatanaṁ …pe… manāyatanaṁ—
The sense fields of the eye, ear, nose, tongue, body, and mind.

idaṁ vuccati, bhikkhave, dukkhaṁ ariyasaccaṁ.
This is called the noble truth of suffering. …”

Katamañca, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ?

Yāyaṁ taṇhā ponobbhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṁ—kāmataṇhā, bhavataṇhā, vibhavataṇhā—

idaṁ vuccati, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ.

Katamañca, bhikkhave, dukkhanirodhaṁ ariyasaccaṁ?

Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo—

idaṁ vuccati, bhikkhave, dukkhanirodhaṁ ariyasaccaṁ.

Katamañca, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṁ?

Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṁ—

sammādiṭṭhi …pe… sammāsamādhi—

idaṁ vuccati, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṁ.

Imāni kho, bhikkhave, cattāri ariyasaccāni.

Tasmātiha, bhikkhave, ‘idaṁ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.

Catutthaṁ.