sutta » sn » sn56 » Saṁyutta Nikāya 56.16

Translators: sujato

Linked Discourses 56.16

2. Dhammacakkappavattanavagga
2. Rolling Forth the Wheel of Dhamma

Dutiyadhāraṇasutta

Remembering (2nd)

“Dhāretha no tumhe, bhikkhave, mayā cattāri ariyasaccāni desitānī”ti?
“Mendicants, do you remember the four noble truths that I taught?”

Evaṁ vutte, aññataro bhikkhu bhagavantaṁ etadavoca:
When he said this, one of the mendicants said to the Buddha:

“ahaṁ kho, bhante, dhāremi bhagavatā cattāri ariyasaccāni desitānī”ti.
“I do, sir.”

“Yathā kathaṁ pana tvaṁ, bhikkhu, dhāresi mayā cattāri ariyasaccāni desitānī”ti?
“How so, mendicant?”

“Dukkhaṁ khvāhaṁ, bhante, bhagavatā paṭhamaṁ ariyasaccaṁ desitaṁ dhāremi.
“Sir, I remember that suffering is the first noble truth you’ve taught.

Yo hi koci, bhante, samaṇo vā brāhmaṇo vā evaṁ vadeyya:
For if any ascetic or brahmin should say this:

‘netaṁ dukkhaṁ paṭhamaṁ ariyasaccaṁ yaṁ samaṇena gotamena desitaṁ.
‘What the ascetic Gotama teaches is not the first noble truth of suffering.

Ahametaṁ dukkhaṁ paṭhamaṁ ariyasaccaṁ paccakkhāya aññaṁ dukkhaṁ paṭhamaṁ ariyasaccaṁ paññapessāmī’ti—
I’ll reject this first noble truth of suffering and describe another first noble truth of suffering.’

netaṁ ṭhānaṁ vijjati.
That is not possible.

Dukkhasamudayaṁ khvāhaṁ, bhante, bhagavatā …pe…
The origin of suffering … The cessation of suffering …

dukkhanirodhagāminiṁ paṭipadaṁ khvāhaṁ, bhante, bhagavatā catutthaṁ ariyasaccaṁ desitaṁ dhāremi.
The practice that leads to the cessation of suffering is the fourth noble truth you’ve taught.

Yo hi koci, bhante, samaṇo vā brāhmaṇo vā evaṁ vadeyya:
For if any ascetic or brahmin should say this:

‘netaṁ dukkhanirodhagāminī paṭipadā catutthaṁ ariyasaccaṁ yaṁ samaṇena gotamena desitaṁ.
‘What the ascetic Gotama teaches is not the fourth noble truth of the practice that leads to the cessation of suffering.

Ahametaṁ dukkhanirodhagāminiṁ paṭipadaṁ catutthaṁ ariyasaccaṁ paccakkhāya aññaṁ dukkhanirodhagāminiṁ paṭipadaṁ catutthaṁ ariyasaccaṁ paññapessāmī’ti—
I’ll reject this fourth noble truth of the practice that leads to the cessation of suffering and describe another fourth noble truth of the practice that leads to the cessation of suffering.’

netaṁ ṭhānaṁ vijjati.
That is not possible.

Evaṁ khvāhaṁ, bhante, dhāremi bhagavatā cattāri ariyasaccāni desitānī”ti.
That’s how I remember the four noble truths as you’ve taught them.”

“Sādhu sādhu, bhikkhu.
“Good, good, mendicant!

Sādhu kho tvaṁ, bhikkhu, dhāresi mayā cattāri ariyasaccāni desitānīti.
It’s good that you remember the four noble truths as I’ve taught them.

Dukkhaṁ kho, bhikkhu, mayā paṭhamaṁ ariyasaccaṁ desitaṁ, tathā naṁ dhārehi.
Suffering is the first noble truth I’ve taught, and that’s how you should remember it.

Yo hi koci, bhikkhu, samaṇo vā brāhmaṇo vā evaṁ vadeyya:
For if any ascetic or brahmin should say this:

‘netaṁ dukkhaṁ paṭhamaṁ ariyasaccaṁ yaṁ samaṇena gotamena desitaṁ.
‘What the ascetic Gotama teaches is not the first noble truth of suffering.

Ahametaṁ dukkhaṁ paṭhamaṁ ariyasaccaṁ paccakkhāya aññaṁ dukkhaṁ paṭhamaṁ ariyasaccaṁ paññapessāmī’ti—
I’ll reject this first noble truth of suffering and describe another first noble truth of suffering.’

netaṁ ṭhānaṁ vijjati.
That is not possible.

Dukkhasamudayaṁ kho, bhikkhu …pe…
The origin of suffering …

dukkhanirodhaṁ kho, bhikkhu …pe…
The cessation of suffering …

dukkhanirodhagāminī paṭipadā kho, bhikkhu, mayā catutthaṁ ariyasaccaṁ desitaṁ, tathā naṁ dhārehi.
The practice that leads to the cessation of suffering is the fourth noble truth I’ve taught, and that’s how you should remember it.

Yo hi koci, bhikkhu, samaṇo vā brāhmaṇo vā evaṁ vadeyya:
For if any ascetic or brahmin should say this:

‘netaṁ dukkhanirodhagāminī paṭipadā catutthaṁ ariyasaccaṁ yaṁ samaṇena gotamena desitaṁ.
‘What the ascetic Gotama teaches is not the fourth noble truth of the practice that leads to the cessation of suffering.

Ahametaṁ dukkhanirodhagāminiṁ paṭipadaṁ catutthaṁ ariyasaccaṁ paccakkhāya aññaṁ dukkhanirodhagāminiṁ paṭipadaṁ catutthaṁ ariyasaccaṁ paññapessāmī’ti—
I’ll reject this fourth noble truth of the practice that leads to the cessation of suffering and describe another fourth noble truth of the practice that leads to the cessation of suffering.’

netaṁ ṭhānaṁ vijjati.
That is not possible.

Evaṁ kho tvaṁ, bhikkhu, dhārehi mayā cattāri ariyasaccāni desitānīti.
That’s how you should remember the four noble truths as I’ve taught them.

Tasmātiha, bhikkhu, ‘idaṁ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.
That’s why you should practice meditation …”

Chaṭṭhaṁ.