sutta » sn » sn56 » Saṁyutta Nikāya 56.20

Translators: sujato

Linked Discourses 56.20

2. Dhammacakkappavattanavagga
2. Rolling Forth the Wheel of Dhamma

Tathasutta

Real

“Cattārimāni, bhikkhave, tathāni avitathāni anaññathāni.
“Mendicants, these four things are real, not unreal, not otherwise.

Katamāni cattāri?
What four?

‘Idaṁ dukkhan’ti, bhikkhave, tathametaṁ avitathametaṁ anaññathametaṁ;
‘This is suffering’ …

‘ayaṁ dukkhasamudayo’ti tathametaṁ avitathametaṁ anaññathametaṁ;
‘This is the origin of suffering’ …

‘ayaṁ dukkhanirodho’ti tathametaṁ avitathametaṁ anaññathametaṁ;
‘This is the cessation of suffering’ …

‘ayaṁ dukkhanirodhagāminī paṭipadā’ti tathametaṁ avitathametaṁ anaññathametaṁ—
‘This is the practice that leads to the cessation of suffering’ …

imāni kho, bhikkhave, cattāri tathāni avitathāni anaññathāni.
These four things are real, not unreal, not otherwise.

Tasmātiha, bhikkhave, ‘idaṁ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.
That’s why you should practice meditation …”

Dasamaṁ.

Dhammacakkappavattanavaggo dutiyo.

Tassuddānaṁ

Dhammacakkaṁ tathāgataṁ,

khandhā āyatanena ca;

Dhāraṇā ca dve avijjā,

vijjā saṅkāsanā tathāti.