sutta » sn » sn56 » Saṁyutta Nikāya 56.50

Translators: sujato

Linked Discourses 56.50

5. Papātavagga
5. A Cliff

Dutiyasinerupabbatarājasutta

Sineru, King of Mountains (2nd)

“Seyyathāpi, bhikkhave, sinerupabbatarājāyaṁ parikkhayaṁ pariyādānaṁ gaccheyya, ṭhapetvā satta muggamattiyo pāsāṇasakkharā.
“Mendicants, suppose Sineru, the king of mountains, was worn away and eroded except for seven pebbles the size of mustard seeds.

Taṁ kiṁ maññatha, bhikkhave,
What do you think, mendicants?

katamaṁ nu kho bahutaraṁ—yaṁ vā sinerussa pabbatarājassa parikkhīṇaṁ pariyādinnaṁ, yā vā satta muggamattiyo pāsāṇasakkharā avasiṭṭhā”ti?
Which is more: the portion of Sineru, the king of mountains, that has been worn away and eroded? Or the seven pebbles the size of mustard seeds that are left?”

“Etadeva, bhante, bahutaraṁ sinerussa pabbatarājassa yadidaṁ parikkhīṇaṁ pariyādinnaṁ;
“Sir, the portion of Sineru, the king of mountains, that has been worn away and eroded is certainly more.

appamattikā satta muggamattiyo pāsāṇasakkharā avasiṭṭhā.
The seven pebbles the size of mustard seeds are tiny.

Saṅkhampi na upenti, upanidhampi na upenti, kalabhāgampi na upenti sinerussa pabbatarājassa parikkhīṇaṁ pariyādinnaṁ upanidhāya satta muggamattiyo pāsāṇasakkharā avasiṭṭhā”ti.
Compared to Sineru, they don’t count, there’s no comparison, they’re not worth a fraction.”

“Evameva kho, bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṁ dukkhaṁ yadidaṁ parikkhīṇaṁ pariyādinnaṁ; appamattakaṁ avasiṭṭhaṁ.
“In the same way, for a person with comprehension, a noble disciple accomplished in view, the suffering that’s over and done with is more, what’s left is tiny.

Saṅkhampi na upeti, upanidhampi na upeti, kalabhāgampi na upeti, purimaṁ dukkhakkhandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya yadidaṁ sattakkhattuparamatā;
Compared to the mass of suffering in the past that’s over and done with, it doesn’t count, there’s no comparison, it’s not worth a fraction, since there are at most seven more lives.

yo ‘idaṁ dukkhan’ti yathābhūtaṁ pajānāti …pe… ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.
Such a person truly understands about suffering, its origin, its cessation, and the path.

Tasmātiha, bhikkhave, ‘idaṁ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.
That’s why you should practice meditation …”

Dasamaṁ.

Papātavaggo pañcamo.

Tassuddānaṁ

Cintā papāto pariḷāho,

kūṭaṁ vālandhakāro ca;

Chiggaḷena ca dve vuttā,

sineru apare duveti.