sutta » sn » sn56 » Saṁyutta Nikāya 56.60

Translators: sujato

Linked Discourses 56.60

6. Abhisamayavagga
6. Comprehension

Dutiyapabbatūpamasutta

A Mountain (2nd)

“Seyyathāpi, bhikkhave, himavā pabbatarājā parikkhayaṁ pariyādānaṁ gaccheyya, ṭhapetvā satta sāsapamattiyo pāsāṇasakkharā.
“Mendicants, suppose the Himalayas, the king of mountains, was worn away and eroded except for seven pebbles the size of mustard seeds.

Taṁ kiṁ maññatha, bhikkhave,
What do you think, mendicants?

katamaṁ nu kho bahutaraṁ—yaṁ vā himavato pabbatarājassa parikkhīṇaṁ pariyādinnaṁ, yā vā satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhā”ti?
Which is more: the portion of the Himalayas, the king of mountains, that has been worn away and eroded, or the seven pebbles the size of mustard seeds that are left?”

“Etadeva, bhante, bahutaraṁ himavato pabbatarājassa yadidaṁ parikkhīṇaṁ pariyādinnaṁ; appamattikā satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhā.
“Sir, the portion of the Himalayas, the king of mountains, that has been worn away and eroded is certainly more. The seven pebbles the size of mustard seeds are tiny.

Saṅkhampi na upenti, upanidhampi na upenti, kalabhāgampi na upenti himavato pabbatarājassa parikkhīṇaṁ pariyādinnaṁ upanidhāya satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhā”ti.
Compared to the Himalayas, they don’t count, there’s no comparison, they’re not worth a fraction.”

“Evameva kho, bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṁ dukkhaṁ yadidaṁ parikkhīṇaṁ pariyādinnaṁ; appamattakaṁ avasiṭṭhaṁ.
“In the same way, for a person with comprehension, a noble disciple accomplished in view, the suffering that’s over and done with is more, what’s left is tiny.

Saṅkhampi na upeti, upanidhampi na upeti, kalabhāgampi na upeti, purimaṁ dukkhakkhandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya yadidaṁ sattakkhattuparamatā;
Compared to the mass of suffering in the past that’s over and done with, it doesn’t count, there’s no comparison, it’s not worth a fraction, since there are at most seven more lives.

yo ‘idaṁ dukkhan’ti yathābhūtaṁ pajānāti …pe… ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.
Such a person truly understands about suffering, its origin, its cessation, and the path.

Tasmātiha, bhikkhave, ‘idaṁ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.
That’s why you should practice meditation …”

Dasamaṁ.

Abhisamayavaggo chaṭṭho.

Tassuddānaṁ

Nakhasikhā pokkharaṇī,

sambhejja apare duve;

Pathavī dve samuddā dve,

dvemā ca pabbatūpamāti.