sutta » sn » sn56 » Saṁyutta Nikāya 56.102

Translators: sujato

Linked Discourses 56.102

11. Pañcagatipeyyālavagga
11. Abbreviated Texts on Five Destinations

Manussacutinirayasutta

Passing Away as Humans and Reborn in Hell

Atha kho bhagavā parittaṁ nakhasikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:

“taṁ kiṁ maññatha, bhikkhave, katamaṁ nu kho bahutaraṁ—

yo vāyaṁ mayā paritto nakhasikhāyaṁ paṁsu āropito, ayaṁ vā mahāpathavī”ti?

“Etadeva, bhante, bahutaraṁ, yadidaṁ—

mahāpathavī;

appamattakāyaṁ bhagavatā paritto nakhasikhāyaṁ paṁsu āropito.

Saṅkhampi na upeti, upanidhampi na upeti, kalabhāgampi na upeti mahāpathaviṁ upanidhāya bhagavatā paritto nakhasikhāyaṁ paṁsu āropito”ti.

“Evameva kho, bhikkhave, appakā te sattā ye manussā cutā manussesu paccājāyanti; atha kho eteva bahutarā sattā ye manussā cutā niraye paccājāyanti …pe….
“… the sentient beings who die as humans and are reborn as humans are few, while those who die as humans and are reborn in hell are many …”

Paṭhamaṁ.