sutta » kn » tha-ap » Therāpadāna

Buddhavagga

9 Aññāsikoṇḍaññattheraapadāna

“Padumuttarasambuddhaṁ,

lokajeṭṭhaṁ vināyakaṁ;

Buddhabhūmimanuppattaṁ,

paṭhamaṁ addasaṁ ahaṁ.

Yāvatā bodhiyā mūle,

yakkhā sabbe samāgatā;

Sambuddhaṁ parivāretvā,

vandanti pañjalīkatā.

Sabbe devā tuṭṭhamanā,

ākāse sañcaranti te;

Buddho ayaṁ anuppatto,

andhakāratamonudo.

Tesaṁ hāsaparetānaṁ,

mahānādo avattatha;

Kilese jhāpayissāma,

sammāsambuddhasāsane.

Devānaṁ giramaññāya,

vācāsabhimudīrihaṁ;

Haṭṭho haṭṭhena cittena,

ādibhikkhamadāsahaṁ.

Mama saṅkappamaññāya,

satthā loke anuttaro;

Devasaṅghe nisīditvā,

imā gāthā abhāsatha.

Sattāhaṁ abhinikkhamma,

bodhiṁ ajjhagamaṁ ahaṁ;

Idaṁ me paṭhamaṁ bhattaṁ,

brahmacārissa yāpanaṁ.

Tusitā hi idhāgantvā,

yo me bhikkhaṁ upānayi;

Tamahaṁ kittayissāmi,

suṇotha mama bhāsato.

Tiṁsakappasahassāni,

devarajjaṁ karissati;

Sabbe deve abhibhotvā,

tidivaṁ āvasissati.

Devalokā cavitvāna,

manussattaṁ gamissati;

Sahassadhā cakkavattī,

tattha rajjaṁ karissati.

Kappasatasahassamhi,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tidasā so cavitvāna,

manussattaṁ gamissati;

Agārā pabbajitvāna,

chabbassāni vasissati.

‘Tato sattamake vasse,

buddho saccaṁ kathessati;

Koṇḍañño nāma nāmena,

paṭhamaṁ sacchikāhiti’.

Nikkhantenānupabbajiṁ,

padhānaṁ sukataṁ mayā;

Kilese jhāpanatthāya,

pabbajiṁ anagāriyaṁ.

Abhigantvāna sabbaññū,

buddho loke sadevake;

Isināme migāraññe,

amatabherimāhani.

So dāni patto amataṁ,

santipadamanuttaraṁ;

Sabbāsave pariññāya,

viharāmi anāsavo.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā aññāsikoṇḍañño thero imā gāthāyo abhāsitthāti.

Aññāsikoṇḍaññattherassāpadānaṁ sattamaṁ.