sutta » kn » tha-ap » Therāpadāna

Buddhavagga

11. Khadiravaniyarevatattheraapadāna

“Gaṅgā bhāgīrathī nāma,

himavantā pabhāvitā;

Kutitthe nāviko āsiṁ,

orime ca tariṁ ahaṁ.

Padumuttaro nāyako,

sambuddho dvipaduttamo;

Vasī satasahassehi,

gaṅgātīramupāgato.

Bahū nāvā samānetvā,

vaḍḍhakīhi susaṅkhataṁ;

Nāvāya chadanaṁ katvā,

paṭimāniṁ narāsabhaṁ.

Āgantvāna ca sambuddho,

ārūhi tañca nāvakaṁ;

Vārimajjhe ṭhito satthā,

imā gāthā abhāsatha.

‘Yo so tāresi sambuddhaṁ,

saṅghañcāpi anāsavaṁ;

Tena cittappasādena,

devaloke ramissati.

Nibbattissati te byamhaṁ,

sukataṁ nāvasaṇṭhitaṁ;

Ākāse pupphachadanaṁ,

dhārayissati sabbadā.

Aṭṭhapaññāsakappamhi,

tārako nāma khattiyo;

Cāturanto vijitāvī,

cakkavattī bhavissati.

Sattapaññāsakappamhi,

cammako nāma khattiyo;

Uggacchantova sūriyo,

jotissati mahabbalo.

Kappasatasahassamhi,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tidasā so cavitvāna,

manussattaṁ gamissati;

Revato nāma nāmena,

brahmabandhu bhavissati.

Agārā nikkhamitvāna,

sukkamūlena codito;

Gotamassa bhagavato,

sāsane pabbajissati.

So pacchā pabbajitvāna,

yuttayogo vipassako;

Sabbāsave pariññāya,

nibbāyissatināsavo’.

Vīriyaṁ me dhuradhorayhaṁ,

Yogakkhemādhivāhanaṁ;

Dhāremi antimaṁ dehaṁ,

Sammāsambuddhasāsane.

Satasahasse kataṁ kammaṁ,

phalaṁ dassesi me idha;

Sumutto saravegova,

kilese jhāpayī mama.

Tato maṁ vananirataṁ,

disvā lokantagū muni;

Vanavāsibhikkhūnaggaṁ,

paññapesi mahāmati.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā khadiravaniyo revato thero imā gāthāyo abhāsitthāti.

Khadiravaniyarevatattherassāpadānaṁ navamaṁ.