sutta » kn » tha-ap » Therāpadāna

Sīhāsaniyavagga

1. Sīhāsanadāyakattheraapadāna

“Nibbute lokanāthamhi,

siddhatthe dvipaduttame;

Vitthārike pāvacane,

bāhujaññamhi sāsane.

Pasannacitto sumano,

sīhāsanamakāsahaṁ;

Sīhāsanaṁ karitvāna,

pādapīṭhamakāsahaṁ.

Sīhāsane ca vassante,

gharaṁ tattha akāsahaṁ;

Tena cittappasādena,

tusitaṁ upapajjahaṁ.

Āyāmena catubbīsa-

yojanaṁ āsi tāvade;

Vimānaṁ sukataṁ mayhaṁ,

vitthārena catuddasa.

Sataṁ kaññāsahassāni,

parivārenti maṁ sadā;

Soṇṇamayañca pallaṅkaṁ,

byamhe āsi sunimmitaṁ.

Hatthiyānaṁ assayānaṁ,

dibbayānaṁ upaṭṭhitaṁ;

Pāsādā sivikā ceva,

nibbattanti yadicchakaṁ.

Maṇimayā ca pallaṅkā,

aññe sāramayā bahū;

Nibbattanti mamaṁ sabbe,

sīhāsanassidaṁ phalaṁ.

Soṇṇamayā rūpimayā,

phalikāveḷuriyāmayā;

Pādukā abhirūhāmi,

pādapīṭhassidaṁ phalaṁ.

Catunnavutito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

puññakammassidaṁ phalaṁ.

Tesattatimhito kappe,

indanāmā tayo janā;

Dvesattatimhito kappe,

tayo sumananāmakā.

Samasattatito kappe,

tayo varuṇanāmakā;

Sattaratanasampannā,

catudīpamhi issarā.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sīhāsanadāyako thero imā gāthāyo abhāsitthāti.

Sīhāsanadāyakattherassāpadānaṁ paṭhamaṁ.