sutta » kn » tha-ap » Therāpadāna

Sīhāsaniyavagga

3. Nandattheraapadāna

“Padumuttarassa bhagavato,

Lokajeṭṭhassa tādino;

Vatthaṁ khomaṁ mayā dinnaṁ,

Sayambhussa mahesino.

Taṁ me buddho viyākāsi,

jalajuttaranāmako;

‘Iminā vatthadānena,

hemavaṇṇo bhavissasi.

Dve sampattī anubhotvā,

kusalamūlehi codito;

Gotamassa bhagavato,

kaniṭṭho tvaṁ bhavissasi.

Rāgaratto sukhasīlo,

kāmesu gedhamāyuto;

Buddhena codito santo,

tadā tvaṁ pabbajissasi.

Pabbajitvāna tvaṁ tattha,

kusalamūlena codito;

Sabbāsave pariññāya,

nibbāyissasināsavo’.

Satta kappasahassamhi,

caturo ceḷanāmakā;

Saṭṭhi kappasahassamhi,

upacelā catujjanā.

Pañca kappasahassamhi,

ceḷāva caturo janā;

Sattaratanasampannā,

catudīpamhi issarā.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā nando thero imā gāthāyo abhāsitthāti.

Nandattherassāpadānaṁ tatiyaṁ.