sutta » kn » tha-ap » Therāpadāna

Sīhāsaniyavagga

5 Pilindavacchattheraapadāna

“Nibbute lokanāthamhi,

sumedhe aggapuggale;

Pasannacitto sumano,

thūpapūjaṁ akāsahaṁ.

Ye ca khīṇāsavā tattha,

chaḷabhiññā mahiddhikā;

Tehaṁ tattha samānetvā,

saṅghabhattaṁ akāsahaṁ.

Sumedhassa bhagavato,

upaṭṭhāko tadā ahu;

Sumedho nāma nāmena,

anumodittha so tadā.

Tena cittappasādena,

vimānaṁ upapajjahaṁ;

Chaḷāsītisahassāni,

accharāyo ramiṁsu me.

Mameva anuvattanti,

sabbakāmehi tā sadā;

Aññe deve abhibhomi,

puññakammassidaṁ phalaṁ.

Pañcavīsatikappamhi,

varuṇo nāma khattiyo;

Visuddhabhojano āsiṁ,

cakkavattī ahaṁ tadā.

Na te bījaṁ pavapanti,

napi nīyanti naṅgalā;

Akaṭṭhapākimaṁ sāliṁ,

paribhuñjanti mānusā.

Tattha rajjaṁ karitvāna,

devattaṁ puna gacchahaṁ;

Tadāpi edisā mayhaṁ,

nibbattā bhogasampadā.

Na maṁ mittā amittā vā,

hiṁsanti sabbapāṇino;

Sabbesampi piyo homi,

puññakammassidaṁ phalaṁ.

Tiṁsakappasahassamhi,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

gandhālepassidaṁ phalaṁ.

Imasmiṁ bhaddake kappe,

eko āsiṁ janādhipo;

Mahānubhāvo rājāhaṁ,

cakkavattī mahabbalo.

Sohaṁ pañcasu sīlesu,

ṭhapetvā janataṁ bahuṁ;

Pāpetvā sugatiṁyeva,

devatānaṁ piyo ahuṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā pilindavaccho thero imā gāthāyo abhāsitthāti.

Pilindavacchattherassāpadānaṁ pañcamaṁ.