sutta » kn » tha-ap » Therāpadāna

Sīhāsaniyavagga

7 Upasenavaṅgantaputtattheraapadāna

“Padumuttaraṁ bhagavantaṁ,

lokajeṭṭhaṁ narāsabhaṁ;

Pabbhāramhi nisīdantaṁ,

upagacchiṁ naruttamaṁ.

Kaṇikārapupphaṁ disvā,

vaṇṭe chetvānahaṁ tadā;

Alaṅkaritvā chattamhi,

buddhassa abhiropayiṁ.

Piṇḍapātañca pādāsiṁ,

paramannaṁ subhojanaṁ;

Buddhena navame tattha,

samaṇe aṭṭha bhojayiṁ.

Anumodi mahāvīro,

sayambhū aggapuggalo;

Iminā chattadānena,

paramannapavecchanā.

Tena cittappasādena,

sampattimanubhossasi;

Chattiṁsakkhattuṁ devindo,

devarajjaṁ karissati.

Ekavīsatikkhattuñca,

cakkavattī bhavissati;

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ.

Satasahassito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Sāsane dibbamānamhi,

manussattaṁ gamissati;

Tassa dhammesu dāyādo,

oraso dhammanimmito.

Upasenoti nāmena,

hessati satthu sāvako;

Samantapāsādikattā,

aggaṭṭhāne ṭhapessati.

Carimaṁ vattate mayhaṁ,

bhavā sabbe samūhatā;

Dhāremi antimaṁ dehaṁ,

jetvā māraṁ savāhiniṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā upaseno vaṅgantaputto thero imā gāthāyo abhāsitthāti.

Upasenavaṅgantaputtattherassāpadānaṁ sattamaṁ.

Tatiyabhāṇavāraṁ.