sutta » kn » tha-ap » Therāpadāna

Subhūtivagga

8 Uttiyattheraapadāna

“Candabhāgānadītīre,

susumāro ahaṁ tadā;

Sagocarappasutohaṁ,

nadītitthaṁ agacchahaṁ.

Siddhattho tamhi samaye,

sayambhū aggapuggalo;

Nadiṁ taritukāmo so,

nadītitthaṁ upāgami.

Upāgate ca sambuddhe,

ahampi tatthupāgamiṁ;

Upagantvāna sambuddhaṁ,

imaṁ vācaṁ udīrayiṁ.

‘Abhirūha mahāvīra,

tāressāmi ahaṁ tuvaṁ;

Pettikaṁ visayaṁ mayhaṁ,

anukampa mahāmuni’.

Mama uggajjanaṁ sutvā,

abhirūhi mahāmuni;

Haṭṭho haṭṭhena cittena,

tāresiṁ lokanāyakaṁ.

Nadiyā pārime tīre,

siddhattho lokanāyako;

Assāsesi mamaṁ tattha,

amataṁ pāpuṇissasi.

Tamhā kāyā cavitvāna,

devalokaṁ āgacchahaṁ;

Dibbasukhaṁ anubhaviṁ,

accharāhi purakkhato.

Sattakkhattuñca devindo,

devarajjamakāsahaṁ;

Tīṇikkhattuṁ cakkavattī,

mahiyā issaro ahuṁ.

Vivekamanuyuttohaṁ,

nipako ca susaṁvuto;

Dhāremi antimaṁ dehaṁ,

sammāsambuddhasāsane.

Catunnavutito kappe,

tāresiṁ yaṁ narāsabhaṁ;

Duggatiṁ nābhijānāmi,

taraṇāya idaṁ phalaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā uttiyo thero imā gāthāyo abhāsitthāti.

Uttiyattherassāpadānaṁ aṭṭhamaṁ.