sutta » kn » tha-ap » Therāpadāna

Subhūtivagga

10. Khomadāyakattheraapadāna

“Nagare bandhumatiyā,

ahosiṁ vāṇijo tadā;

Teneva dāraṁ posemi,

ropemi bījasampadaṁ.

Rathiyaṁ paṭipannassa,

vipassissa mahesino;

Ekaṁ khomaṁ mayā dinnaṁ,

kusalatthāya satthuno.

Ekanavutito kappe,

yaṁ khomamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

khomadānassidaṁ phalaṁ.

Sattarase ito kappe,

eko sindhavasandhano;

Sattaratanasampanno,

catudīpamhi issaro.

Paṭisambhidā catasso,

Vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

Kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā khomadāyako thero imā gāthāyo abhāsitthāti.

Khomadāyakattherassāpadānaṁ dasamaṁ.

Tassuddānaṁ

Subhūti upavāno ca,

saraṇo sīlagāhako;

Annasaṁsāvako dhūpo,

pulino uttiyena ca.

Añjalī khomadāyī ca,

daseva tatiye gaṇe;

Pañcāsītisataṁ vuttā,

gāthāyo sabbapiṇḍitā.

Subhūtivaggo tatiyo.

Catutthabhāṇavāraṁ.