sutta » kn » tha-ap » Therāpadāna

Kuṇḍadhānavagga

6 Adhimuttattheraapadāna

“Nibbute lokanāthamhi,

atthadassīnaruttame;

Upaṭṭhahiṁ bhikkhusaṅghaṁ,

vippasannena cetasā.

Nimantetvā bhikkhusaṅghaṁ,

Ujubhūtaṁ samāhitaṁ;

Ucchunā maṇḍapaṁ katvā,

Bhojesiṁ saṅghamuttamaṁ.

Yaṁ yaṁ yonupapajjāmi,

devattaṁ atha mānusaṁ;

Sabbe satte abhibhomi,

puññakammassidaṁ phalaṁ.

Aṭṭhārase kappasate,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

ucchudānassidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā adhimutto thero imā gāthāyo abhāsitthāti.

Adhimuttattherassāpadānaṁ chaṭṭhaṁ.