sutta » kn » tha-ap » Therāpadāna

Kuṇḍadhānavagga

8 Āyāgadāyakattheraapadāna

“Nibbute lokanāthamhi,

sikhimhi vadataṁ vare;

Haṭṭho haṭṭhena cittena,

avandiṁ thūpamuttamaṁ.

Vaḍḍhakīhi kathāpetvā,

mūlaṁ datvānahaṁ tadā;

Haṭṭho haṭṭhena cittena,

āyāgaṁ kārapesahaṁ.

Aṭṭha kappāni devesu,

abbokiṇṇaṁ vasiṁ ahaṁ;

Avasesesu kappesu,

vokiṇṇaṁ saṁsariṁ ahaṁ.

Kāye visaṁ na kamati,

satthāni na ca hanti me;

Udakehaṁ na miyyāmi,

āyāgassa idaṁ phalaṁ.

Yadicchāmi ahaṁ vassaṁ,

mahāmegho pavassati;

Devāpi me vasaṁ enti,

puññakammassidaṁ phalaṁ.

Sattaratanasampanno,

tiṁsakkhattuṁ ahosahaṁ;

Na maṁ kecāvajānanti,

puññakammassidaṁ phalaṁ.

Ekattiṁse ito kappe,

āyāgaṁ yamakārayiṁ;

Duggatiṁ nābhijānāmi,

āyāgassa idaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā āyāgadāyako thero imā gāthāyo abhāsitthāti.

Āyāgadāyakattherassāpadānaṁ aṭṭhamaṁ.