sutta » kn » tha-ap » Therāpadāna

Upālivagga

9. Subhaddattheraapadāna

“Padumuttaro lokavidū,

āhutīnaṁ paṭiggaho;

Janataṁ uddharitvāna,

nibbāyati mahāyaso.

Nibbāyante ca sambuddhe,

dasasahassi kampatha;

Janakāyo mahā āsi,

devā sannipatuṁ tadā.

Candanaṁ pūrayitvāna,

tagarāmallikāhi ca;

Haṭṭho haṭṭhena cittena,

āropayiṁ naruttamaṁ.

Mama saṅkappamaññāya,

satthā loke anuttaro;

Nipannakova sambuddho,

imā gāthā abhāsatha.

‘Yo me pacchimake kāle,

gandhamālena chādayi;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

Ito cuto ayaṁ poso,

tusitakāyaṁ gamissati;

Tattha rajjaṁ karitvāna,

nimmānaṁ so gamissati.

Eteneva upāyena,

datvā mālaṁ varuttamaṁ;

Sakakammābhiraddho so,

sampattiṁ anubhossati.

Punāpi tusite kāye,

nibbattissatiyaṁ naro;

Tamhā kāyā cavitvāna,

manussattaṁ gamissati.

Sakyaputto mahānāgo,

aggo loke sadevake;

Bodhayitvā bahū satte,

nibbāyissati cakkhumā.

Tadā sopagato santo,

sukkamūlena codito;

Upasaṅkamma sambuddhaṁ,

pañhaṁ pucchissati tadā.

Hāsayitvāna sambuddho,

sabbaññū lokanāyako;

Puññakammaṁ pariññāya,

saccāni vivarissati.

Āraddho ca ayaṁ pañho,

tuṭṭho ekaggamānaso;

Satthāraṁ abhivādetvā,

pabbajjaṁ yācayissati.

Pasannamānasaṁ disvā,

sakakammena tositaṁ;

Pabbājessati so buddho,

aggamaggassa kovido.

Vāyamitvānayaṁ poso,

sammāsambuddhasāsane;

Sabbāsave pariññāya,

nibbāyissatināsavo’.

Pañcamabhāṇavāraṁ.

Pubbakammena saṁyutto,

ekaggo susamāhito;

Buddhassa oraso putto,

dhammajomhi sunimmito.

Dhammarājaṁ upagamma,

apucchiṁ pañhamuttamaṁ;

Kathayanto ca me pañhaṁ,

dhammasotaṁ upānayi.

Tassāhaṁ dhammamaññāya,

vihāsiṁ sāsane rato;

Sabbāsave pariññāya,

viharāmi anāsavo.

Satasahassito kappe,

jalajuttamanāyako;

Nibbāyi anupādāno,

dīpova telasaṅkhayā.

Sattayojanikaṁ āsi,

thūpañca ratanāmayaṁ;

Dhajaṁ tattha apūjesiṁ,

sabbabhaddaṁ manoramaṁ.

Kassapassa ca buddhassa,

tisso nāmaggasāvako;

Putto me oraso āsi,

dāyādo jinasāsane.

Tassa hīnena manasā,

vācaṁ bhāsiṁ abhaddakaṁ;

Tena kammavipākena,

pacchā me āsi bhaddakaṁ.

Upavattane sālavane,

pacchime sayane muni;

Pabbājesi mahāvīro,

hito kāruṇiko jino.

Ajjeva dāni pabbajjā,

ajjeva upasampadā;

Ajjeva parinibbānaṁ,

sammukhā dvipaduttame.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā subhaddo thero imā gāthāyo abhāsitthāti.

Subhaddattherassāpadānaṁ navamaṁ.