sutta » kn » tha-ap » Therāpadāna

Upālivagga

10. Cundattheraapadāna

“Siddhatthassa bhagavato,

lokajeṭṭhassa tādino;

Agghiyaṁ kārayitvāna,

jātipupphehi chādayiṁ.

Niṭṭhāpetvāna taṁ pupphaṁ,

buddhassa upanāmayiṁ;

Pupphāvasesaṁ paggayha,

buddhassa abhiropayiṁ.

Kañcanagghiyasaṅkāsaṁ,

buddhaṁ lokagganāyakaṁ;

Pasannacitto sumano,

pupphagghiyamupānayiṁ.

Vitiṇṇakaṅkho sambuddho,

tiṇṇoghehi purakkhato;

Bhikkhusaṅghe nisīditvā,

imā gāthā abhāsatha.

‘Dibbagandhaṁ pavāyantaṁ,

yo me pupphagghiyaṁ adā;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

Ito cuto ayaṁ poso,

devasaṅghapurakkhato;

Jātipupphehi parikiṇṇo,

devalokaṁ gamissati.

Ubbiddhaṁ bhavanaṁ tassa,

Sovaṇṇañca maṇīmayaṁ;

Byamhaṁ pātubhavissati,

Puññakammappabhāvitaṁ.

Catusattatikkhattuṁ so,

devarajjaṁ karissati;

Anubhossati sampattiṁ,

accharāhi purakkhato.

Pathabyā rajjaṁ tisataṁ,

vasudhaṁ āvasissati;

Pañcasattatikkhattuñca,

cakkavattī bhavissati.

Dujjayo nāma nāmena,

hessati manujādhipo;

Anubhotvāna taṁ puññaṁ,

sakakammaṁ apassito.

Vinipātaṁ agantvāna,

manussattaṁ gamissati;

Hiraññaṁ tassa nicitaṁ,

koṭisatamanappakaṁ.

Nibbattissati yonimhi,

brāhmaṇe so bhavissati;

Vaṅgantassa suto dhīmā,

sāriyā oraso piyo.

So ca pacchā pabbajitvā,

aṅgīrasassa sāsane;

Cūḷacundoti nāmena,

hessati satthu sāvako.

Sāmaṇerova so santo,

khīṇāsavo bhavissati;

Sabbāsave pariññāya,

nibbāyissatināsavo’.

Upaṭṭhahiṁ mahāvīraṁ,

aññe ca pesale bahū;

Bhātaraṁ me cupaṭṭhāsiṁ,

uttamatthassa pattiyā.

Bhātaraṁ me upaṭṭhitvā,

dhātuṁ pattamhi ohiya;

Sambuddhaṁ upanāmesiṁ,

lokajeṭṭhaṁ narāsabhaṁ.

Ubho hatthehi paggayha,

buddho loke sadevake;

Sandassayanto taṁ dhātuṁ,

kittayi aggasāvakaṁ.

Cittañca suvimuttaṁ me,

saddhā mayhaṁ patiṭṭhitā;

Sabbāsave pariññāya,

viharāmi anāsavo.

Paṭisambhidānuppattā,

Vimokkhāpi ca phassitā;

Chaḷabhiññā sacchikatā,

Kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā cundo thero imā gāthāyo abhāsitthāti.

Cundattherassāpadānaṁ dasamaṁ.

Upālivaggo pañcamo.

Tassuddānaṁ

Upāli soṇo bhaddiyo,

sanniṭṭhāpakahatthiyo;

Chadanaṁ seyyacaṅkamaṁ,

subhaddo cundasavhayo;

Gāthāsataṁ satālīsaṁ,

catasso ca taduttari.