sutta » kn » tha-ap » Therāpadāna

Bījanivagga

2 Sataraṁsittheraapadāna

“Ubbiddhaṁ selamāruyha,

nisīdi purisuttamo;

Pabbatassāvidūramhi,

brāhmaṇo mantapāragū.

Upaviṭṭhaṁ mahāvīraṁ,

devadevaṁ narāsabhaṁ;

Añjaliṁ paggahetvāna,

santhaviṁ lokanāyakaṁ.

‘Esa buddho mahāvīro,

varadhammappakāsako;

Jalati aggikhandhova,

bhikkhusaṅghapurakkhato.

Mahāsamuddovakkhubbho,

aṇṇavova duruttaro;

Migarājāvasambhīto,

dhammaṁ deseti cakkhumā’.

Mama saṅkappamaññāya,

padumuttaranāyako;

Bhikkhusaṅghe ṭhito satthā,

imā gāthā abhāsatha.

‘Yenāyaṁ añjalī dinno,

buddhaseṭṭho ca thomito;

Tiṁsakappasahassāni,

devarajjaṁ karissati.

Kappasatasahassamhi,

aṅgīrasasanāmako;

Vivaṭṭacchado sambuddho,

uppajjissati tāvade.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Sataraṁsīti nāmena,

arahā so bhavissati’.

Jātiyā sattavassohaṁ,

pabbajiṁ anagāriyaṁ;

Sataraṁsimhi nāmena,

pabhā niddhāvate mama.

Maṇḍape rukkhamūle vā,

jhāyī jhānarato ahaṁ;

Dhāremi antimaṁ dehaṁ,

sammāsambuddhasāsane.

Saṭṭhikappasahassamhi,

caturo rāmanāmakā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sataraṁsi thero imā gāthāyo abhāsitthāti.

Sataraṁsittherassāpadānaṁ dutiyaṁ.