sutta » kn » tha-ap » Therāpadāna

Bījanivagga

5 Opavayhattheraapadāna

“Padumuttarabuddhassa,

ājānīyamadāsahaṁ;

Niyyādetvāna sambuddhe,

agamāsiṁ sakaṁ gharaṁ.

Devalo nāma nāmena,

satthuno aggasāvako;

Varadhammassa dāyādo,

āgacchi mama santikaṁ.

Sapattabhāro bhagavā,

ājāneyyo na kappati;

Tava saṅkappamaññāya,

adhivāsesi cakkhumā.

Agghāpetvā vātajavaṁ,

sindhavaṁ sīghavāhanaṁ;

Padumuttarabuddhassa,

khamanīyamadāsahaṁ.

Yaṁ yaṁ yonupapajjāmi,

devattaṁ atha mānusaṁ;

Khamanīyaṁ vātajavaṁ,

cittaṁ nibbattate mama.

Lābhaṁ tesaṁ suladdhaṁva,

ye labhantupasampadaṁ;

Punapi payirupāseyyaṁ,

buddho loke sace bhave.

Aṭṭhavīsatikkhattuṁhaṁ,

rājā āsiṁ mahabbalo;

Cāturanto vijitāvī,

jambusaṇḍassa issaro.

Idaṁ pacchimakaṁ mayhaṁ,

carimo vattate bhavo;

Pattosmi acalaṁ ṭhānaṁ,

hitvā jayaparājayaṁ.

Catutiṁsasahassamhi,

mahātejosi khattiyo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā opavayho thero imā gāthāyo abhāsitthāti.

Opavayhattherassāpadānaṁ pañcamaṁ.