sutta » kn » tha-ap » Therāpadāna

Bījanivagga

8. Dhajadāyakattheraapadāna

“Padumuttarabuddhassa,

bodhiyā pādaputtame;

Haṭṭho haṭṭhena cittena,

dhajamāropayiṁ ahaṁ.

Patitapattāni gaṇhitvā,

bahiddhā chaḍḍayiṁ ahaṁ;

Antosuddhaṁ bahisuddhaṁ,

adhimuttamanāsavaṁ.

Sammukhā viya sambuddhaṁ,

avandiṁ bodhimuttamaṁ;

Padumuttaro lokavidū,

āhutīnaṁ paṭiggaho.

Bhikkhusaṅghe ṭhito satthā,

imā gāthā abhāsatha;

‘Iminā dhajadānena,

upaṭṭhānena cūbhayaṁ.

Kappānaṁ satasahassaṁ,

duggatiṁ so na gacchati;

Devesu devasobhagyaṁ,

anubhossatinappakaṁ.

Anekasatakkhattuñca,

rājā raṭṭhe bhavissati;

Uggato nāma nāmena,

cakkavattī bhavissati.

Sampattiṁ anubhotvāna,

sukkamūlena codito;

Gotamassa bhagavato,

sāsanebhiramissati’.

Padhānapahitattomhi,

upasanto nirūpadhi;

Dhāremi antimaṁ dehaṁ,

sammāsambuddhasāsane.

Ekapaññāsasahasse,

kappe uggatasavhayo;

Paññāsasatasahasse,

khattiyo meghasavhayo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā dhajadāyako thero imā gāthāyo abhāsitthāti.

Dhajadāyakattherassāpadānaṁ aṭṭhamaṁ.