sutta » kn » tha-ap » Therāpadāna

Bījanivagga

10. Asanabodhiyattheraapadāna

“Jātiyā sattavassohaṁ,

addasaṁ lokanāyakaṁ;

Pasannacitto sumano,

upagacchiṁ naruttamaṁ.

Tissassāhaṁ bhagavato,

lokajeṭṭhassa tādino;

Haṭṭho haṭṭhena cittena,

ropayiṁ bodhimuttamaṁ.

Asano nāmadheyyena,

dharaṇīruhapādapo;

Pañcavasse paricariṁ,

asanaṁ bodhimuttamaṁ.

Pupphitaṁ pādapaṁ disvā,

abbhutaṁ lomahaṁsanaṁ;

Sakaṁ kammaṁ pakittento,

buddhaseṭṭhaṁ upāgamiṁ.

Tisso tadā so sambuddho,

sayambhū aggapuggalo;

Bhikkhusaṅghe nisīditvā,

imā gāthā abhāsatha.

‘Yenāyaṁ ropitā bodhi,

buddhapūjā ca sakkatā;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

Tiṁsakappāni devesu,

devarajjaṁ karissati;

Catusaṭṭhi cakkhattuṁ so,

cakkavattī bhavissati.

Tusitā hi cavitvāna,

sukkamūlena codito;

Dve sampattī anubhotvā,

manussatte ramissati.

Padhānapahitatto so,

upasanto nirūpadhi;

Sabbāsave pariññāya,

nibbāyissatināsavo’.

Vivekamanuyuttohaṁ,

upasanto nirūpadhi;

Nāgova bandhanaṁ chetvā,

viharāmi anāsavo.

Dvenavute ito kappe,

bodhiṁ ropesahaṁ tadā;

Duggatiṁ nābhijānāmi,

bodhiropassidaṁ phalaṁ.

Catusattatito kappe,

daṇḍasenoti vissuto;

Sattaratanasampanno,

cakkavattī tadā ahuṁ.

Tesattatimhito kappe,

sattāhesuṁ mahīpatī;

Samantanemināmena,

rājāno cakkavattino.

Paṇṇavīsatito kappe,

puṇṇako nāma khattiyo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā asanabodhiyo thero imā gāthāyo abhāsitthāti.

Asanabodhiyattherassāpadānaṁ dasamaṁ.

Bījanivaggo chaṭṭho.

Tassuddānaṁ

Bījanī sataraṁsī ca,

sayanodakivāhiyo;

Parivāro padīpañca,

dhajo padumapūjako;

Bodhi ca dasamo vutto,

gāthā dvenavuti tathā.