sutta » kn » tha-ap » Therāpadāna

Sakacintaniyavagga

3. Paccāgamaniyattheraapadāna

“Sindhuyā nadiyā tīre,

cakkavāko ahaṁ tadā;

Suddhasevālabhakkhohaṁ,

pāpesu ca susaññato.

Addasaṁ virajaṁ buddhaṁ,

gacchantaṁ anilañjase;

Tuṇḍena sālaṁ paggayha,

vipassissābhiropayiṁ.

Yassa saddhā tathāgate,

acalā supatiṭṭhitā;

Tena cittappasādena,

duggatiṁ so na gacchati.

Svāgataṁ vata me āsi,

buddhaseṭṭhassa santike;

Vihaṅgamena santena,

subījaṁ ropitaṁ mayā.

Ekanavutito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Sucārudassanā nāma,

aṭṭhete ekanāmakā;

Kappe sattarase āsuṁ,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā paccāgamaniyo thero imā gāthāyo abhāsitthāti.

Paccāgamaniyattherassāpadānaṁ tatiyaṁ.