sutta » kn » tha-ap » Therāpadāna

Sakacintaniyavagga

6. Sucintitattheraapadāna

“Giriduggacaro āsiṁ,

abhijātova kesarī;

Migasaṅghaṁ vadhitvāna,

jīvāmi pabbatantare.

Atthadassī tu bhagavā,

sabbaññū vadataṁ varo;

Mamuddharitukāmo so,

āgacchi pabbatuttamaṁ.

Pasadañca migaṁ hantvā,

bhakkhituṁ samupāgamiṁ;

Bhagavā tamhi samaye,

bhikkhamāno upāgami.

Varamaṁsāni paggayha,

adāsiṁ tassa satthuno;

Anumodi mahāvīro,

nibbāpento mamaṁ tadā.

Tena cittappasādena,

giriduggaṁ pavisiṁ ahaṁ;

Pītiṁ uppādayitvāna,

tattha kālaṅkato ahaṁ.

Etena maṁsadānena,

cittassa paṇidhīhi ca;

Pannarase kappasate,

devaloke ramiṁ ahaṁ.

Avasesesu kappesu,

kusalaṁ cintitaṁ mayā;

Teneva maṁsadānena,

buddhānussaraṇena ca.

Aṭṭhattiṁsamhi kappamhi,

aṭṭha dīghāyunāmakā;

Saṭṭhimhito kappasate,

duve varuṇanāmakā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sucintito thero imā gāthāyo abhāsitthāti.

Sucintitattherassāpadānaṁ chaṭṭhaṁ.