sutta » kn » tha-ap » Therāpadāna

Sakacintaniyavagga

9. Sumanattheraapadāna

“Sumano nāma nāmena,

mālākāro ahaṁ tadā;

Addasaṁ virajaṁ buddhaṁ,

lokāhutipaṭiggahaṁ.

Ubho hatthehi paggayha,

sumanaṁ pupphamuttamaṁ;

Buddhassa abhiropesiṁ,

sikhino lokabandhuno.

Imāya pupphapūjāya,

cetanāpaṇidhīhi ca;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Ekattiṁse ito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Chabbīsatimhi kappamhi,

cattārosuṁ mahāyasā;

Sattaratanasampannā,

rājāno cakkavattino.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sumano thero imā gāthāyo abhāsitthāti.

Sumanattherassāpadānaṁ navamaṁ.