sutta » kn » tha-ap » Therāpadāna

Nāgasamālavagga

2. Padasaññakattheraapadāna

“Akkantañca padaṁ disvā,

tissassādiccabandhuno;

Haṭṭho haṭṭhena cittena,

pade cittaṁ pasādayiṁ.

Dvenavute ito kappe,

yaṁ saññamalabhiṁ tadā;

Duggatiṁ nābhijānāmi,

padasaññāyidaṁ phalaṁ.

Ito sattamake kappe,

sumedho nāma khattiyo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā padasaññako thero imā gāthāyo abhāsitthāti.

Padasaññakattherassāpadānaṁ dutiyaṁ.