sutta » kn » tha-ap » Therāpadāna

Nāgasamālavagga

4. Bhisāluvadāyakattheraapadāna

“Kānanaṁ vanamogayha,

vasāmi vipine ahaṁ;

Vipassiṁ addasaṁ buddhaṁ,

āhutīnaṁ paṭiggahaṁ.

Bhisāluvañca pādāsiṁ,

udakaṁ hatthadhovanaṁ;

Vanditvā sirasā pāde,

pakkāmi uttarāmukho.

Ekanavutito kappe,

bhisāluvamadaṁ tadā;

Duggatiṁ nābhijānāmi,

puññakammassidaṁ phalaṁ.

Ito tatiyake kappe,

bhisasammatakhattiyo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā bhisāluvadāyako thero imā gāthāyo abhāsitthāti.

Bhisāluvadāyakattherassāpadānaṁ catutthaṁ.

Chaṭṭhabhāṇavāraṁ.