sutta » kn » tha-ap » Therāpadāna

Timiravagga

2. Gatasaññakattheraapadāna

“Jātiyā sattavassohaṁ,

pabbajiṁ anagāriyaṁ;

Avandiṁ satthuno pāde,

vippasannena cetasā.

Sattanaṅgalakīpupphe,

ākāse ukkhipiṁ ahaṁ;

Tissaṁ buddhaṁ samuddissa,

anantaguṇasāgaraṁ.

Sugatānugataṁ maggaṁ,

pūjetvā haṭṭhamānaso;

Añjaliñca tadākāsiṁ,

pasanno sehi pāṇibhi.

Dvenavute ito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Ito aṭṭhamake kappe,

tayo aggisikhā ahu;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā gatasaññako thero imā gāthāyo abhāsitthāti.

Gatasaññakattherassāpadānaṁ dutiyaṁ.