sutta » kn » tha-ap » Therāpadāna

Timiravagga

4. Adhopupphiyattheraapadāna

“Abhibhū nāma so bhikkhu,

sikhino aggasāvako;

Mahānubhāvo tevijjo,

himavantaṁ upāgami.

Ahampi himavantamhi,

ramaṇīyassame isi;

Vasāmi appamaññāsu,

iddhīsu ca tadā vasī.

Pakkhijāto viyākāse,

pabbataṁ adhivatthayiṁ;

Adhopupphaṁ gahetvāna,

āgacchiṁ pabbataṁ ahaṁ.

Satta pupphāni gaṇhitvā,

matthake okiriṁ ahaṁ;

Ālokite ca vīrena,

pakkāmiṁ pācināmukho.

Āvāsaṁ abhisambhosiṁ,

patvāna assamaṁ ahaṁ;

Khāribhāraṁ gahetvāna,

pāyāsiṁ pabbatantaraṁ.

Ajagaro maṁ pīḷesi,

ghorarūpo mahabbalo;

Pubbakammaṁ saritvāna,

tattha kālaṅkato ahaṁ.

Ekattiṁse ito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

pupphapūjāyidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā adhopupphiyo thero imā gāthāyo abhāsitthāti.

Adhopupphiyattherassāpadānaṁ catutthaṁ.