sutta » kn » tha-ap » Therāpadāna

Timiravagga

6 Dutiyaraṁsisaññakattheraapadāna

“Pabbate himavantamhi,

vākacīradharo ahaṁ;

Caṅkamañca samārūḷho,

nisīdiṁ pācināmukho.

Pabbate sugataṁ disvā,

phussaṁ jhānarataṁ tadā;

Añjaliṁ paggahetvāna,

raṁsyā cittaṁ pasādayiṁ.

Dvenavute ito kappe,

yaṁ saññamalabhiṁ tadā;

Duggatiṁ nābhijānāmi,

raṁsisaññāyidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā raṁsisaññako thero imā gāthāyo abhāsitthāti.

Dutiyaraṁsisaññakattherassāpadānaṁ chaṭṭhaṁ.