sutta » kn » tha-ap » Therāpadāna

Timiravagga

9. Bodhisiñcakattheraapadāna

“Vipassissa bhagavato,

mahābodhimaho ahu;

Pabbajjupagato santo,

upagacchiṁ ahaṁ tadā.

Kusumodakamādāya,

bodhiyā okiriṁ ahaṁ;

Mocayissati no mutto,

nibbāpessati nibbuto.

Ekanavutito kappe,

yaṁ bodhimabhisiñcayiṁ;

Duggatiṁ nābhijānāmi,

bodhisiñcāyidaṁ phalaṁ.

Tettiṁse vattamānamhi,

kappe āsuṁ janādhipā;

Udakasecanā nāma,

aṭṭhete cakkavattino.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā bodhisiñcako thero imā gāthāyo abhāsitthāti.

Bodhisiñcakattherassāpadānaṁ navamaṁ.