sutta » kn » tha-ap » Therāpadāna

Sudhāvagga

5. Gandhamāliyattheraapadāna

“Siddhatthassa bhagavato,

gandhathūpaṁ akāsahaṁ;

Sumanehi paṭicchannaṁ,

buddhānucchavikaṁ kataṁ.

Kañcanagghiyasaṅkāsaṁ,

buddhaṁ lokagganāyakaṁ;

Indīvaraṁva jalitaṁ,

ādittaṁva hutāsanaṁ.

Byagghūsabhaṁva pavaraṁ,

abhijātaṁva kesariṁ;

Nisinnaṁ samaṇānaggaṁ,

bhikkhusaṅghapurakkhataṁ.

Vanditvā satthuno pāde,

pakkāmiṁ uttarāmukho;

Catunnavutito kappe,

gandhamālaṁ yato adaṁ.

Buddhe katassa kārassa,

phalenāhaṁ visesato;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Cattārīsamhi ekūne,

kappe āsiṁsu soḷasa;

Devagandhasanāmā te,

rājāno cakkavattino.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā gandhamāliyo thero imā gāthāyo abhāsitthāti.

Gandhamāliyattherassāpadānaṁ pañcamaṁ.