sutta » kn » tha-ap » Therāpadāna

Sudhāvagga

7. Madhupiṇḍikattheraapadāna

“Vipine kānane disvā,

appasadde nirākule;

Siddhatthaṁ isinaṁ seṭṭhaṁ,

āhutīnaṁ paṭiggahaṁ.

Nibbutattaṁ mahānāgaṁ,

nisabhājāniyaṁ yathā;

Osadhiṁva virocantaṁ,

devasaṅghanamassitaṁ.

Vitti mamāhu tāvade,

ñāṇaṁ uppajji tāvade;

Vuṭṭhitassa samādhimhā,

madhuṁ datvāna satthuno.

Vanditvā satthuno pāde,

pakkāmiṁ pācināmukho;

Catuttiṁsamhi kappamhi,

rājā āsiṁ sudassano.

Madhu bhisehi savati,

bhojanamhi ca tāvade;

Madhuvassaṁ pavassittha,

pubbakammassidaṁ phalaṁ.

Catunnavutito kappe,

yaṁ madhuṁ adadiṁ tadā;

Duggatiṁ nābhijānāmi,

madhudānassidaṁ phalaṁ.

Catuttiṁse ito kappe,

cattāro te sudassanā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā madhupiṇḍiko thero imā gāthāyo abhāsitthāti.

Madhupiṇḍikattherassāpadānaṁ sattamaṁ.