sutta » kn » tha-ap » Therāpadāna

Sudhāvagga

8. Senāsanadāyakattheraapadāna

“Siddhatthassa bhagavato,

adāsiṁ paṇṇasantharaṁ;

Samantā upahārañca,

kusumaṁ okiriṁ ahaṁ.

Pāsādevaṁ guṇaṁ rammaṁ,

Anubhomi mahārahaṁ;

Mahagghāni ca pupphāni,

Sayanebhisavanti me.

Sayanehaṁ tuvaṭṭāmi,

vicitte pupphasanthate;

Pupphavuṭṭhi ca sayane,

abhivassati tāvade.

Catunnavutito kappe,

adāsiṁ paṇṇasantharaṁ;

Duggatiṁ nābhijānāmi,

santharassa idaṁ phalaṁ.

Tiṇasantharakā nāma,

sattete cakkavattino;

Ito te pañcame kappe,

uppajjiṁsu janādhipā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā senāsanadāyako thero imā gāthāyo abhāsitthāti.

Senāsanadāyakattherassāpadānaṁ aṭṭhamaṁ.