sutta » kn » tha-ap » Therāpadāna

Sudhāvagga

9. Veyyāvaccakattheraapadāna

“Vipassissa bhagavato,

mahāpūgagaṇo ahu;

Veyyāvaccakaro āsiṁ,

sabbakiccesu vāvaṭo.

Deyyadhammo ca me natthi,

sugatassa mahesino;

Avandiṁ satthuno pāde,

vippasannena cetasā.

Ekanavutito kappe,

veyyāvaccaṁ akāsahaṁ;

Duggatiṁ nābhijānāmi,

veyyāvaccassidaṁ phalaṁ.

Ito ca aṭṭhame kappe,

rājā āsiṁ sucintito;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā veyyāvaccako thero imā gāthāyo abhāsitthāti.

Veyyāvaccakattherassāpadānaṁ navamaṁ.