sutta » kn » tha-ap » Therāpadāna

Mahāparivāravagga

10. Jātipūjakattheraapadāna

“Jāyantassa vipassissa,

āloko vipulo ahu;

Pathavī ca pakampittha,

sasāgarā sapabbatā.

Nemittā ca viyākaṁsu,

buddho loke bhavissati;

Aggo ca sabbasattānaṁ,

janataṁ uddharissati.

Nemittānaṁ suṇitvāna,

jātipūjamakāsahaṁ;

Edisā pūjanā natthi,

yādisā jātipūjanā.

Saṅkharitvāna kusalaṁ,

sakaṁ cittaṁ pasādayiṁ;

Jātipūjaṁ karitvāna,

tattha kālaṅkato ahaṁ.

Yaṁ yaṁ yonupapajjāmi,

devattaṁ atha mānusaṁ;

Sabbe satte abhibhomi,

jātipūjāyidaṁ phalaṁ.

Dhātiyo maṁ upaṭṭhanti,

mama cittavasānugā;

Na tā sakkonti kopetuṁ,

jātipūjāyidaṁ phalaṁ.

Ekanavutito kappe,

yaṁ pūjamakariṁ tadā;

Duggatiṁ nābhijānāmi,

jātipūjāyidaṁ phalaṁ.

Supāricariyā nāma,

catuttiṁsa janādhipā;

Ito tatiyakappamhi,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā jātipūjako thero imā gāthāyo abhāsitthāti.

Jātipūjakattherassāpadānaṁ dasamaṁ.

Mahāparivāravaggo dvādasamo.

Tassuddānaṁ

Parivārasumaṅgalā,

saraṇāsanapupphiyā;

Citapūjī buddhasaññī,

maggupaṭṭhānajātinā;

Gāthāyo navuti vuttā,

gaṇitāyo vibhāvihi.