sutta » kn » tha-ap » Therāpadāna

Sereyyavagga

1. Sereyyakattheraapadāna

“Ajjhāyako mantadharo,

tiṇṇaṁ vedāna pāragū;

Abbhokāse ṭhito santo,

addasaṁ lokanāyakaṁ.

Sīhaṁ yathā vanacaraṁ,

byaggharājaṁva nittasaṁ;

Tidhāpabhinnamātaṅgaṁ,

kuñjaraṁva mahesinaṁ.

Sereyyakaṁ gahetvāna,

ākāse ukkhipiṁ ahaṁ;

Buddhassa ānubhāvena,

parivārenti sabbaso.

Adhiṭṭhahi mahāvīro,

sabbaññū lokanāyako;

Samantā pupphacchadanā,

okiriṁsu narāsabhaṁ.

Tato sā pupphakañcukā,

antovaṇṭā bahimukhā;

Sattāhaṁ chadanaṁ katvā,

tato antaradhāyatha.

Tañca acchariyaṁ disvā,

abbhutaṁ lomahaṁsanaṁ;

Buddhe cittaṁ pasādesiṁ,

sugate lokanāyake.

Tena cittappasādena,

sukkamūlena codito;

Kappānaṁ satasahassaṁ,

duggatiṁ nupapajjahaṁ.

Pannarasasahassamhi,

kappānaṁ pañcavīsati;

Vītamalā samānā ca,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sereyyako thero imā gāthāyo abhāsitthāti.

Sereyyakattherassāpadānaṁ paṭhamaṁ.