sutta » kn » tha-ap » Therāpadāna

Sereyyavagga

2. Pupphathūpiyattheraapadāna

“Himavantassāvidūre,

kukkuro nāma pabbato;

Vemajjhe tassa vasati,

brāhmaṇo mantapāragū.

Pañca sissasahassāni,

parivārenti maṁ sadā;

Pubbuṭṭhāyī ca te āsuṁ,

mantesu ca visāradā.

Buddho loke samuppanno,

taṁ vijānātha no bhavaṁ;

Asītibyañjanānassa,

bāttiṁsavaralakkhaṇā.

Byāmappabho jinavaro,

ādiccova virocati;

Sissānaṁ vacanaṁ sutvā,

brāhmaṇo mantapāragū.

Assamā abhinikkhamma,

disaṁ pucchati sissake;

Yamhi dese mahāvīro,

vasati lokanāyako.

Tāhaṁ disaṁ namassissaṁ,

jinaṁ appaṭipuggalaṁ;

Udaggacitto sumano,

pūjesiṁ taṁ tathāgataṁ.

Etha sissā gamissāma,

dakkhissāma tathāgataṁ;

Vanditvā satthuno pāde,

sossāma jinasāsanaṁ.

Ekāhaṁ abhinikkhamma,

byādhiṁ paṭilabhiṁ ahaṁ;

Byādhinā pīḷito santo,

sālaṁ vāsayituṁ gamiṁ.

Sabbe sisse samānetvā,

apucchiṁ te tathāgataṁ;

Kīdisaṁ lokanāthassa,

guṇaṁ paramabuddhino.

Te me puṭṭhā viyākaṁsu,

Yathā dassāvino tathā;

Sakkaccaṁ buddhaseṭṭhaṁ taṁ,

Desesuṁ mama sammukhā.

Tesāhaṁ vacanaṁ sutvā,

sakaṁ cittaṁ pasādayiṁ;

Pupphehi thūpaṁ katvāna,

tattha kālaṅkato ahaṁ.

Te me sarīraṁ jhāpetvā,

agamuṁ buddhasantikaṁ;

Añjaliṁ paggahetvāna,

satthāramabhivādayuṁ.

Pupphehi thūpaṁ katvāna,

sugatassa mahesino;

Kappānaṁ satasahassaṁ,

duggatiṁ nupapajjahaṁ.

Cattālīsasahassamhi,

kappe soḷasa khattiyā;

Nāmenaggisamā nāma,

cakkavattī mahabbalā.

Vīsakappasahassamhi,

rājāno cakkavattino;

Ghatāsanasanāmāva,

aṭṭhattiṁsa mahīpatī.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā pupphathūpiyo thero imā gāthāyo abhāsitthāti.

Pupphathūpiyattherassāpadānaṁ dutiyaṁ.