sutta » kn » tha-ap » Therāpadāna

Sereyyavagga

3 Pāyasadāyakattheraapadāna

“Suvaṇṇavaṇṇo sambuddho,

Bāttiṁsavaralakkhaṇo;

Pavanā abhinikkhanto,

Bhikkhusaṅghapurakkhato.

Mahaccā kaṁsapātiyā,

vaḍḍhetvā pāyasaṁ ahaṁ;

Āhutiṁ yiṭṭhukāmo so,

upanesiṁ baliṁ ahaṁ.

Bhagavā tamhi samaye,

lokajeṭṭho narāsabho;

Caṅkamaṁ susamārūḷho,

ambare anilāyane.

Tañca acchariyaṁ disvā,

abbhutaṁ lomahaṁsanaṁ;

Ṭhapayitvā kaṁsapātiṁ,

vipassiṁ abhivādayiṁ.

Tuvaṁ devosi sabbaññū,

sadeve sahamānuse;

Anukampaṁ upādāya,

paṭigaṇha mahāmuni.

Paṭiggahesi bhagavā,

sabbaññū lokanāyako;

Mama saṅkappamaññāya,

satthā loke mahāmuni.

Ekanavutito kappe,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

pāyasassa idaṁ phalaṁ.

Ekatālīsito kappe,

buddho nāmāsi khattiyo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā pāyasadāyako thero imā gāthāyo abhāsitthāti.

Pāyasadāyakattherassāpadānaṁ tatiyaṁ.