sutta » kn » tha-ap » Therāpadāna

Sereyyavagga

4. Gandhodakiyattheraapadāna

“Nisajja pāsādavare,

vipassiṁ addasaṁ jinaṁ;

Kakudhaṁ vilasantaṁva,

sabbaññuṁ tamanāsakaṁ.

Pāsādassāvidūre ca,

gacchati lokanāyako;

Pabhā niddhāvate tassa,

yathā ca sataraṁsino.

Gandhodakañca paggayha,

buddhaseṭṭhaṁ samokiriṁ;

Tena cittappasādena,

tattha kālaṅkato ahaṁ.

Ekanavutito kappe,

yaṁ gandhodakamākiriṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Ekattiṁse ito kappe,

sugandho nāma khattiyo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā gandhodakiyo thero imā gāthāyo abhāsitthāti.

Gandhodakiyattherassāpadānaṁ catutthaṁ.