sutta » kn » tha-ap » Therāpadāna

Sereyyavagga

5. Sammukhāthavikattheraapadāna

“Jāyamāne vipassimhi,

nimittaṁ byākariṁ ahaṁ;

‘Nibbāpayiñca janataṁ,

buddho loke bhavissati.

Yasmiñca jāyamānasmiṁ,

dasasahassi kampati;

So dāni bhagavā satthā,

dhammaṁ deseti cakkhumā.

Yasmiñca jāyamānasmiṁ,

āloko vipulo ahu;

So dāni bhagavā satthā,

dhammaṁ deseti cakkhumā.

Yasmiñca jāyamānasmiṁ,

saritāyo na sandayuṁ;

So dāni bhagavā satthā,

dhammaṁ deseti cakkhumā.

Yasmiñca jāyamānasmiṁ,

avīcaggi na pajjali;

So dāni bhagavā satthā,

dhammaṁ deseti cakkhumā.

Yasmiñca jāyamānasmiṁ,

pakkhisaṅgho na sañcari;

So dāni bhagavā satthā,

dhammaṁ deseti cakkhumā.

Yasmiñca jāyamānasmiṁ,

vātakkhandho na vāyati;

So dāni bhagavā satthā,

dhammaṁ deseti cakkhumā.

Yasmiñca jāyamānasmiṁ,

sabbaratanāni jotayuṁ;

So dāni bhagavā satthā,

dhammaṁ deseti cakkhumā.

Yasmiñca jāyamānasmiṁ,

sattāsuṁ padavikkamā;

So dāni bhagavā satthā,

dhammaṁ deseti cakkhumā.

Jātamatto ca sambuddho,

disā sabbā vilokayi;

Vācāsabhimudīresi,

esā buddhāna dhammatā’.

Saṁvejayitvā janataṁ,

thavitvā lokanāyakaṁ;

Sambuddhaṁ abhivādetvā,

pakkāmiṁ pācināmukho.

Ekanavutito kappe,

yaṁ buddhamabhithomayiṁ;

Duggatiṁ nābhijānāmi,

thomanāya idaṁ phalaṁ.

Ito navutikappamhi,

sammukhāthavikavhayo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Pathavīdundubhi nāma,

ekūnanavutimhito;

Sattaratanasampanno,

cakkavattī mahabbalo.

Aṭṭhāsītimhito kappe,

obhāso nāma khattiyo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Sattāsītimhito kappe,

saritacchedanavhayo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Agginibbāpano nāma,

kappānaṁ chaḷasītiyā;

Sattaratanasampanno,

cakkavattī mahabbalo.

Gatipacchedano nāma,

kappānaṁ pañcasītiyā;

Sattaratanasampanno,

cakkavattī mahabbalo.

Rājā vātasamo nāma,

kappānaṁ cullasītiyā;

Sattaratanasampanno,

cakkavattī mahabbalo.

Ratanapajjalo nāma,

kappānaṁ teasītiyā;

Sattaratanasampanno,

cakkavattī mahabbalo.

Padavikkamano nāma,

kappānaṁ dveasītiyā;

Sattaratanasampanno,

cakkavattī mahabbalo.

Rājā vilokano nāma,

kappānaṁ ekasītiyā;

Sattaratanasampanno,

cakkavattī mahabbalo.

Girasāroti nāmena,

kappesītimhi khattiyo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sammukhāthaviko thero imā gāthāyo abhāsitthāti.

Sammukhāthavikattherassāpadānaṁ pañcamaṁ.