sutta » kn » tha-ap » Therāpadāna

Sereyyavagga

7. Phaladāyakattheraapadāna

“Ajjhāyako mantadharo,

tiṇṇaṁ vedāna pāragū;

Himavantassāvidūre,

vasāmi assame ahaṁ.

Aggihuttañca me atthi,

puṇḍarīkaphalāni ca;

Puṭake nikkhipitvāna,

dumagge laggitaṁ mayā.

Padumuttaro lokavidū,

āhutīnaṁ paṭiggaho;

Mamuddharitukāmo so,

bhikkhanto mamupāgami.

Pasannacitto sumano,

phalaṁ buddhassadāsahaṁ;

Vittisañjanano mayhaṁ,

diṭṭhadhammasukhāvaho.

Suvaṇṇavaṇṇo sambuddho,

āhutīnaṁ paṭiggaho;

Antalikkhe ṭhito satthā,

imaṁ gāthaṁ abhāsatha.

‘Iminā phaladānena,

cetanāpaṇidhīhi ca;

Kappānaṁ satasahassaṁ,

duggatiṁ nupapajjati’.

Teneva sukkamūlena,

anubhotvāna sampadā;

Pattomhi acalaṁ ṭhānaṁ,

hitvā jayaparājayaṁ.

Ito sattasate kappe,

rājā āsiṁ sumaṅgalo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā phaladāyako thero imā gāthāyo abhāsitthāti.

Phaladāyakattherassāpadānaṁ sattamaṁ.