sutta » kn » tha-ap » Therāpadāna

Sereyyavagga

8 Ñāṇasaññikattheraapadāna

“Pabbate himavantamhi,

vasāmi pabbatantare;

Pulinaṁ sobhanaṁ disvā,

buddhaseṭṭhaṁ anussariṁ.

Ñāṇe upanidhā natthi,

saṅkhāraṁ natthi satthuno;

Sabbadhammaṁ abhiññāya,

ñāṇena adhimuccati.

Namo te purisājañña,

namo te purisuttama;

Ñāṇena te samo natthi,

yāvatā ñāṇamuttamaṁ.

Ñāṇe cittaṁ pasādetvā,

kappaṁ saggamhi modahaṁ;

Avasesesu kappesu,

kusalaṁ caritaṁ mayā.

Ekanavutito kappe,

yaṁ saññamalabhiṁ tadā;

Duggatiṁ nābhijānāmi,

ñāṇasaññāyidaṁ phalaṁ.

Ito sattatikappamhi,

eko pulinapupphiyo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ñāṇasaññiko thero imā gāthāyo abhāsitthāti.

Ñāṇasaññikattherassāpadānaṁ aṭṭhamaṁ.