sutta » kn » tha-ap » Therāpadāna

Sereyyavagga

9 Gaṇṭhipupphiyattheraapadāna

“Suvaṇṇavaṇṇo sambuddho,

vipassī dakkhiṇāraho;

Purakkhato sāvakehi,

ārāmā abhinikkhami.

Disvānahaṁ buddhaseṭṭhaṁ,

sabbaññuṁ tamanāsakaṁ;

Pasannacitto sumano,

gaṇṭhipupphaṁ apūjayiṁ.

Tena cittappasādena,

dvipadindassa tādino;

Haṭṭho haṭṭhena cittena,

puna vandiṁ tathāgataṁ.

Ekanavutito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Ekatālīsito kappe,

caraṇo nāma khattiyo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā gaṇṭhipupphiyo thero imā gāthāyo abhāsitthāti.

Gaṇṭhipupphiyattherassāpadānaṁ navamaṁ.