sutta » kn » tha-ap » Therāpadāna

Sobhitavagga

1. Sobhitattheraapadāna

“Padumuttaro nāma jino,

lokajeṭṭho narāsabho;

Mahato janakāyassa,

deseti amataṁ padaṁ.

Tassāhaṁ vacanaṁ sutvā,

vācāsabhimudīritaṁ;

Añjaliṁ paggahetvāna,

ekaggo āsahaṁ tadā.

‘Yathā samuddo udadhīnamaggo,

Nerū nagānaṁ pavaro siluccayo;

Tatheva ye cittavasena vattare’,

Na buddhañāṇassa kalaṁ upenti te.

Dhammavidhiṁ ṭhapetvāna,

buddho kāruṇiko isi;

Bhikkhusaṅghe nisīditvā,

imā gāthā abhāsatha.

‘Yo so ñāṇaṁ pakittesi,

buddhamhi lokanāyake;

Kappānaṁ satasahassaṁ,

duggatiṁ na gamissati.

Kilese jhāpayitvāna,

ekaggo susamāhito;

Sobhito nāma nāmena,

hessati satthu sāvako’.

Paññāse kappasahasse,

sattevāsuṁ yasuggatā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Tisso vijjā anuppattā,

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sobhito thero imā gāthāyo abhāsitthāti.

Sobhitattherassāpadānaṁ paṭhamaṁ.