sutta » kn » tha-ap » Therāpadāna

Sobhitavagga

3 Candanapūjanakattheraapadāna

“Candabhāgānadītīre,

ahosiṁ kinnaro tadā;

Pupphabhakkho cahaṁ āsiṁ,

pupphānivasano tathā.

Atthadassī tu bhagavā,

lokajeṭṭho narāsabho;

Vipinaggena niyyāsi,

haṁsarājāva ambare.

Namo te purisājañña,

cittaṁ te suvisodhitaṁ;

Pasannamukhavaṇṇosi,

vippasannamukhindriyo.

Orohitvāna ākāsā,

bhūripañño sumedhaso;

Saṅghāṭiṁ pattharitvāna,

pallaṅkena upāvisi.

Vilīnaṁ candanādāya,

agamāsiṁ jinantikaṁ;

Pasannacitto sumano,

buddhassa abhiropayiṁ.

Abhivādetvāna sambuddhaṁ,

lokajeṭṭhaṁ narāsabhaṁ;

Pāmojjaṁ janayitvāna,

pakkāmiṁ uttarāmukho.

Aṭṭhārase kappasate,

candanaṁ yaṁ apūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Catuddase kappasate,

ito āsiṁsu te tayo;

Rohaṇī nāma nāmena,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā candanapūjanako thero imā gāthāyo abhāsitthāti.

Candanapūjanakattherassāpadānaṁ tatiyaṁ.

Aṭṭhamabhāṇavāraṁ.