sutta » kn » tha-ap » Therāpadāna

Sobhitavagga

5 Rahosaññakattheraapadāna

“Himavantassāvidūre,

vasabho nāma pabbato;

Tasmiṁ pabbatapādamhi,

assamo āsi māpito.

Tīṇi sissasahassāni,

vācesiṁ brāhmaṇo tadā;

Saṁharitvāna te sisse,

ekamantaṁ upāvisiṁ.

Ekamantaṁ nisīditvā,

brāhmaṇo mantapāragū;

Buddhavedaṁ gavesanto,

ñāṇe cittaṁ pasādayiṁ.

Tattha cittaṁ pasādetvā,

nisīdiṁ paṇṇasanthare;

Pallaṅkaṁ ābhujitvāna,

tattha kālaṅkato ahaṁ.

Ekattiṁse ito kappe,

yaṁ saññamalabhiṁ tadā;

Duggatiṁ nābhijānāmi,

ñāṇasaññāyidaṁ phalaṁ.

Sattavīsatikappamhi,

rājā siridharo ahu;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā rahosaññako thero imā gāthāyo abhāsitthāti.

Rahosaññakattherassāpadānaṁ pañcamaṁ.