sutta » kn » tha-ap » Therāpadāna

Sobhitavagga

6. Campakapupphiyattheraapadāna

“Kaṇikāraṁva jotantaṁ,

nisinnaṁ pabbatantare;

Obhāsentaṁ disā sabbā,

osadhiṁ viya tārakaṁ.

Tayo māṇavakā āsuṁ,

sake sippe susikkhitā;

Khāribhāraṁ gahetvāna,

anventi mama pacchato.

Puṭake satta pupphāni,

nikkhittāni tapassinā;

Gahetvā tāni ñāṇamhi,

vessabhussābhiropayiṁ.

Ekattiṁse ito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

ñāṇapūjāyidaṁ phalaṁ.

Ekūnatiṁsakappamhi,

vipulābhasanāmako;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā campakapupphiyo thero imā gāthāyo abhāsitthāti.

Campakapupphiyattherassāpadānaṁ chaṭṭhaṁ.