sutta » kn » tha-ap » Therāpadāna

Chattavagga

3. Vedikārakattheraapadāna

“Nibbute lokanāthamhi,

piyadassīnaruttame;

Pasannacitto sumano,

muttāvedimakāsahaṁ.

Maṇīhi parivāretvā,

akāsiṁ vedimuttamaṁ;

Vedikāya mahaṁ katvā,

tattha kālaṅkato ahaṁ.

Yaṁ yaṁ yonupapajjāmi,

devattaṁ atha mānusaṁ;

Maṇī dhārenti ākāse,

puññakammassidaṁ phalaṁ.

Soḷaseto kappasate,

maṇippabhāsanāmakā;

Chattiṁsāsiṁsu rājāno,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā vedikārako thero imā gāthāyo abhāsitthāti.

Vedikārakattherassāpadānaṁ tatiyaṁ.